Declension table of ?dhvajapaṭa

Deva

MasculineSingularDualPlural
Nominativedhvajapaṭaḥ dhvajapaṭau dhvajapaṭāḥ
Vocativedhvajapaṭa dhvajapaṭau dhvajapaṭāḥ
Accusativedhvajapaṭam dhvajapaṭau dhvajapaṭān
Instrumentaldhvajapaṭena dhvajapaṭābhyām dhvajapaṭaiḥ dhvajapaṭebhiḥ
Dativedhvajapaṭāya dhvajapaṭābhyām dhvajapaṭebhyaḥ
Ablativedhvajapaṭāt dhvajapaṭābhyām dhvajapaṭebhyaḥ
Genitivedhvajapaṭasya dhvajapaṭayoḥ dhvajapaṭānām
Locativedhvajapaṭe dhvajapaṭayoḥ dhvajapaṭeṣu

Compound dhvajapaṭa -

Adverb -dhvajapaṭam -dhvajapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria