Declension table of ?dhvajahṛta

Deva

MasculineSingularDualPlural
Nominativedhvajahṛtaḥ dhvajahṛtau dhvajahṛtāḥ
Vocativedhvajahṛta dhvajahṛtau dhvajahṛtāḥ
Accusativedhvajahṛtam dhvajahṛtau dhvajahṛtān
Instrumentaldhvajahṛtena dhvajahṛtābhyām dhvajahṛtaiḥ dhvajahṛtebhiḥ
Dativedhvajahṛtāya dhvajahṛtābhyām dhvajahṛtebhyaḥ
Ablativedhvajahṛtāt dhvajahṛtābhyām dhvajahṛtebhyaḥ
Genitivedhvajahṛtasya dhvajahṛtayoḥ dhvajahṛtānām
Locativedhvajahṛte dhvajahṛtayoḥ dhvajahṛteṣu

Compound dhvajahṛta -

Adverb -dhvajahṛtam -dhvajahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria