Declension table of dhvajagṛhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvajagṛham | dhvajagṛhe | dhvajagṛhāṇi |
Vocative | dhvajagṛha | dhvajagṛhe | dhvajagṛhāṇi |
Accusative | dhvajagṛham | dhvajagṛhe | dhvajagṛhāṇi |
Instrumental | dhvajagṛheṇa | dhvajagṛhābhyām | dhvajagṛhaiḥ |
Dative | dhvajagṛhāya | dhvajagṛhābhyām | dhvajagṛhebhyaḥ |
Ablative | dhvajagṛhāt | dhvajagṛhābhyām | dhvajagṛhebhyaḥ |
Genitive | dhvajagṛhasya | dhvajagṛhayoḥ | dhvajagṛhāṇām |
Locative | dhvajagṛhe | dhvajagṛhayoḥ | dhvajagṛheṣu |