Declension table of ?dhvajāropaṇa

Deva

NeuterSingularDualPlural
Nominativedhvajāropaṇam dhvajāropaṇe dhvajāropaṇāni
Vocativedhvajāropaṇa dhvajāropaṇe dhvajāropaṇāni
Accusativedhvajāropaṇam dhvajāropaṇe dhvajāropaṇāni
Instrumentaldhvajāropaṇena dhvajāropaṇābhyām dhvajāropaṇaiḥ
Dativedhvajāropaṇāya dhvajāropaṇābhyām dhvajāropaṇebhyaḥ
Ablativedhvajāropaṇāt dhvajāropaṇābhyām dhvajāropaṇebhyaḥ
Genitivedhvajāropaṇasya dhvajāropaṇayoḥ dhvajāropaṇānām
Locativedhvajāropaṇe dhvajāropaṇayoḥ dhvajāropaṇeṣu

Compound dhvajāropaṇa -

Adverb -dhvajāropaṇam -dhvajāropaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria