Declension table of ?dhvajāroha

Deva

MasculineSingularDualPlural
Nominativedhvajārohaḥ dhvajārohau dhvajārohāḥ
Vocativedhvajāroha dhvajārohau dhvajārohāḥ
Accusativedhvajāroham dhvajārohau dhvajārohān
Instrumentaldhvajāroheṇa dhvajārohābhyām dhvajārohaiḥ dhvajārohebhiḥ
Dativedhvajārohāya dhvajārohābhyām dhvajārohebhyaḥ
Ablativedhvajārohāt dhvajārohābhyām dhvajārohebhyaḥ
Genitivedhvajārohasya dhvajārohayoḥ dhvajārohāṇām
Locativedhvajārohe dhvajārohayoḥ dhvajāroheṣu

Compound dhvajāroha -

Adverb -dhvajāroham -dhvajārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria