Declension table of dhvajārohaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvajārohaḥ | dhvajārohau | dhvajārohāḥ |
Vocative | dhvajāroha | dhvajārohau | dhvajārohāḥ |
Accusative | dhvajāroham | dhvajārohau | dhvajārohān |
Instrumental | dhvajāroheṇa | dhvajārohābhyām | dhvajārohaiḥ |
Dative | dhvajārohāya | dhvajārohābhyām | dhvajārohebhyaḥ |
Ablative | dhvajārohāt | dhvajārohābhyām | dhvajārohebhyaḥ |
Genitive | dhvajārohasya | dhvajārohayoḥ | dhvajārohāṇām |
Locative | dhvajārohe | dhvajārohayoḥ | dhvajāroheṣu |