Declension table of ?dhvajākāra

Deva

NeuterSingularDualPlural
Nominativedhvajākāram dhvajākāre dhvajākārāṇi
Vocativedhvajākāra dhvajākāre dhvajākārāṇi
Accusativedhvajākāram dhvajākāre dhvajākārāṇi
Instrumentaldhvajākāreṇa dhvajākārābhyām dhvajākāraiḥ
Dativedhvajākārāya dhvajākārābhyām dhvajākārebhyaḥ
Ablativedhvajākārāt dhvajākārābhyām dhvajākārebhyaḥ
Genitivedhvajākārasya dhvajākārayoḥ dhvajākārāṇām
Locativedhvajākāre dhvajākārayoḥ dhvajākāreṣu

Compound dhvajākāra -

Adverb -dhvajākāram -dhvajākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria