Declension table of ?dhvajākāra

Deva

MasculineSingularDualPlural
Nominativedhvajākāraḥ dhvajākārau dhvajākārāḥ
Vocativedhvajākāra dhvajākārau dhvajākārāḥ
Accusativedhvajākāram dhvajākārau dhvajākārān
Instrumentaldhvajākāreṇa dhvajākārābhyām dhvajākāraiḥ dhvajākārebhiḥ
Dativedhvajākārāya dhvajākārābhyām dhvajākārebhyaḥ
Ablativedhvajākārāt dhvajākārābhyām dhvajākārebhyaḥ
Genitivedhvajākārasya dhvajākārayoḥ dhvajākārāṇām
Locativedhvajākāre dhvajākārayoḥ dhvajākāreṣu

Compound dhvajākāra -

Adverb -dhvajākāram -dhvajākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria