Declension table of dhvajāhṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvajāhṛtaḥ | dhvajāhṛtau | dhvajāhṛtāḥ |
Vocative | dhvajāhṛta | dhvajāhṛtau | dhvajāhṛtāḥ |
Accusative | dhvajāhṛtam | dhvajāhṛtau | dhvajāhṛtān |
Instrumental | dhvajāhṛtena | dhvajāhṛtābhyām | dhvajāhṛtaiḥ |
Dative | dhvajāhṛtāya | dhvajāhṛtābhyām | dhvajāhṛtebhyaḥ |
Ablative | dhvajāhṛtāt | dhvajāhṛtābhyām | dhvajāhṛtebhyaḥ |
Genitive | dhvajāhṛtasya | dhvajāhṛtayoḥ | dhvajāhṛtānām |
Locative | dhvajāhṛte | dhvajāhṛtayoḥ | dhvajāhṛteṣu |