Declension table of dhvajāgraniśāmaṇiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvajāgraniśāmaṇiḥ | dhvajāgraniśāmaṇī | dhvajāgraniśāmaṇayaḥ |
Vocative | dhvajāgraniśāmaṇe | dhvajāgraniśāmaṇī | dhvajāgraniśāmaṇayaḥ |
Accusative | dhvajāgraniśāmaṇim | dhvajāgraniśāmaṇī | dhvajāgraniśāmaṇīn |
Instrumental | dhvajāgraniśāmaṇinā | dhvajāgraniśāmaṇibhyām | dhvajāgraniśāmaṇibhiḥ |
Dative | dhvajāgraniśāmaṇaye | dhvajāgraniśāmaṇibhyām | dhvajāgraniśāmaṇibhyaḥ |
Ablative | dhvajāgraniśāmaṇeḥ | dhvajāgraniśāmaṇibhyām | dhvajāgraniśāmaṇibhyaḥ |
Genitive | dhvajāgraniśāmaṇeḥ | dhvajāgraniśāmaṇyoḥ | dhvajāgraniśāmaṇīnām |
Locative | dhvajāgraniśāmaṇau | dhvajāgraniśāmaṇyoḥ | dhvajāgraniśāmaṇiṣu |