Declension table of ?dhvajāgraniśāmaṇi

Deva

MasculineSingularDualPlural
Nominativedhvajāgraniśāmaṇiḥ dhvajāgraniśāmaṇī dhvajāgraniśāmaṇayaḥ
Vocativedhvajāgraniśāmaṇe dhvajāgraniśāmaṇī dhvajāgraniśāmaṇayaḥ
Accusativedhvajāgraniśāmaṇim dhvajāgraniśāmaṇī dhvajāgraniśāmaṇīn
Instrumentaldhvajāgraniśāmaṇinā dhvajāgraniśāmaṇibhyām dhvajāgraniśāmaṇibhiḥ
Dativedhvajāgraniśāmaṇaye dhvajāgraniśāmaṇibhyām dhvajāgraniśāmaṇibhyaḥ
Ablativedhvajāgraniśāmaṇeḥ dhvajāgraniśāmaṇibhyām dhvajāgraniśāmaṇibhyaḥ
Genitivedhvajāgraniśāmaṇeḥ dhvajāgraniśāmaṇyoḥ dhvajāgraniśāmaṇīnām
Locativedhvajāgraniśāmaṇau dhvajāgraniśāmaṇyoḥ dhvajāgraniśāmaṇiṣu

Compound dhvajāgraniśāmaṇi -

Adverb -dhvajāgraniśāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria