Declension table of ?dhvajāgra

Deva

NeuterSingularDualPlural
Nominativedhvajāgram dhvajāgre dhvajāgrāṇi
Vocativedhvajāgra dhvajāgre dhvajāgrāṇi
Accusativedhvajāgram dhvajāgre dhvajāgrāṇi
Instrumentaldhvajāgreṇa dhvajāgrābhyām dhvajāgraiḥ
Dativedhvajāgrāya dhvajāgrābhyām dhvajāgrebhyaḥ
Ablativedhvajāgrāt dhvajāgrābhyām dhvajāgrebhyaḥ
Genitivedhvajāgrasya dhvajāgrayoḥ dhvajāgrāṇām
Locativedhvajāgre dhvajāgrayoḥ dhvajāgreṣu

Compound dhvajāgra -

Adverb -dhvajāgram -dhvajāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria