Declension table of dhvajāgra

Deva

MasculineSingularDualPlural
Nominativedhvajāgraḥ dhvajāgrau dhvajāgrāḥ
Vocativedhvajāgra dhvajāgrau dhvajāgrāḥ
Accusativedhvajāgram dhvajāgrau dhvajāgrān
Instrumentaldhvajāgreṇa dhvajāgrābhyām dhvajāgraiḥ
Dativedhvajāgrāya dhvajāgrābhyām dhvajāgrebhyaḥ
Ablativedhvajāgrāt dhvajāgrābhyām dhvajāgrebhyaḥ
Genitivedhvajāgrasya dhvajāgrayoḥ dhvajāgrāṇām
Locativedhvajāgre dhvajāgrayoḥ dhvajāgreṣu

Compound dhvajāgra -

Adverb -dhvajāgram -dhvajāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria