Declension table of dhvajāgraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvajāgraḥ | dhvajāgrau | dhvajāgrāḥ |
Vocative | dhvajāgra | dhvajāgrau | dhvajāgrāḥ |
Accusative | dhvajāgram | dhvajāgrau | dhvajāgrān |
Instrumental | dhvajāgreṇa | dhvajāgrābhyām | dhvajāgraiḥ |
Dative | dhvajāgrāya | dhvajāgrābhyām | dhvajāgrebhyaḥ |
Ablative | dhvajāgrāt | dhvajāgrābhyām | dhvajāgrebhyaḥ |
Genitive | dhvajāgrasya | dhvajāgrayoḥ | dhvajāgrāṇām |
Locative | dhvajāgre | dhvajāgrayoḥ | dhvajāgreṣu |