Declension table of dhvajāṃśuka

Deva

MasculineSingularDualPlural
Nominativedhvajāṃśukaḥ dhvajāṃśukau dhvajāṃśukāḥ
Vocativedhvajāṃśuka dhvajāṃśukau dhvajāṃśukāḥ
Accusativedhvajāṃśukam dhvajāṃśukau dhvajāṃśukān
Instrumentaldhvajāṃśukena dhvajāṃśukābhyām dhvajāṃśukaiḥ
Dativedhvajāṃśukāya dhvajāṃśukābhyām dhvajāṃśukebhyaḥ
Ablativedhvajāṃśukāt dhvajāṃśukābhyām dhvajāṃśukebhyaḥ
Genitivedhvajāṃśukasya dhvajāṃśukayoḥ dhvajāṃśukānām
Locativedhvajāṃśuke dhvajāṃśukayoḥ dhvajāṃśukeṣu

Compound dhvajāṃśuka -

Adverb -dhvajāṃśukam -dhvajāṃśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria