Declension table of dhvaja

Deva

MasculineSingularDualPlural
Nominativedhvajaḥ dhvajau dhvajāḥ
Vocativedhvaja dhvajau dhvajāḥ
Accusativedhvajam dhvajau dhvajān
Instrumentaldhvajena dhvajābhyām dhvajaiḥ
Dativedhvajāya dhvajābhyām dhvajebhyaḥ
Ablativedhvajāt dhvajābhyām dhvajebhyaḥ
Genitivedhvajasya dhvajayoḥ dhvajānām
Locativedhvaje dhvajayoḥ dhvajeṣu

Compound dhvaja -

Adverb -dhvajam -dhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria