Declension table of dhvāntonmeṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvāntonmeṣaḥ | dhvāntonmeṣau | dhvāntonmeṣāḥ |
Vocative | dhvāntonmeṣa | dhvāntonmeṣau | dhvāntonmeṣāḥ |
Accusative | dhvāntonmeṣam | dhvāntonmeṣau | dhvāntonmeṣān |
Instrumental | dhvāntonmeṣeṇa | dhvāntonmeṣābhyām | dhvāntonmeṣaiḥ |
Dative | dhvāntonmeṣāya | dhvāntonmeṣābhyām | dhvāntonmeṣebhyaḥ |
Ablative | dhvāntonmeṣāt | dhvāntonmeṣābhyām | dhvāntonmeṣebhyaḥ |
Genitive | dhvāntonmeṣasya | dhvāntonmeṣayoḥ | dhvāntonmeṣāṇām |
Locative | dhvāntonmeṣe | dhvāntonmeṣayoḥ | dhvāntonmeṣeṣu |