Declension table of ?dhvāntonmeṣa

Deva

MasculineSingularDualPlural
Nominativedhvāntonmeṣaḥ dhvāntonmeṣau dhvāntonmeṣāḥ
Vocativedhvāntonmeṣa dhvāntonmeṣau dhvāntonmeṣāḥ
Accusativedhvāntonmeṣam dhvāntonmeṣau dhvāntonmeṣān
Instrumentaldhvāntonmeṣeṇa dhvāntonmeṣābhyām dhvāntonmeṣaiḥ dhvāntonmeṣebhiḥ
Dativedhvāntonmeṣāya dhvāntonmeṣābhyām dhvāntonmeṣebhyaḥ
Ablativedhvāntonmeṣāt dhvāntonmeṣābhyām dhvāntonmeṣebhyaḥ
Genitivedhvāntonmeṣasya dhvāntonmeṣayoḥ dhvāntonmeṣāṇām
Locativedhvāntonmeṣe dhvāntonmeṣayoḥ dhvāntonmeṣeṣu

Compound dhvāntonmeṣa -

Adverb -dhvāntonmeṣam -dhvāntonmeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria