Declension table of ?dhvāntajāla

Deva

NeuterSingularDualPlural
Nominativedhvāntajālam dhvāntajāle dhvāntajālāni
Vocativedhvāntajāla dhvāntajāle dhvāntajālāni
Accusativedhvāntajālam dhvāntajāle dhvāntajālāni
Instrumentaldhvāntajālena dhvāntajālābhyām dhvāntajālaiḥ
Dativedhvāntajālāya dhvāntajālābhyām dhvāntajālebhyaḥ
Ablativedhvāntajālāt dhvāntajālābhyām dhvāntajālebhyaḥ
Genitivedhvāntajālasya dhvāntajālayoḥ dhvāntajālānām
Locativedhvāntajāle dhvāntajālayoḥ dhvāntajāleṣu

Compound dhvāntajāla -

Adverb -dhvāntajālam -dhvāntajālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria