Declension table of ?dhvāntadīpikā

Deva

FeminineSingularDualPlural
Nominativedhvāntadīpikā dhvāntadīpike dhvāntadīpikāḥ
Vocativedhvāntadīpike dhvāntadīpike dhvāntadīpikāḥ
Accusativedhvāntadīpikām dhvāntadīpike dhvāntadīpikāḥ
Instrumentaldhvāntadīpikayā dhvāntadīpikābhyām dhvāntadīpikābhiḥ
Dativedhvāntadīpikāyai dhvāntadīpikābhyām dhvāntadīpikābhyaḥ
Ablativedhvāntadīpikāyāḥ dhvāntadīpikābhyām dhvāntadīpikābhyaḥ
Genitivedhvāntadīpikāyāḥ dhvāntadīpikayoḥ dhvāntadīpikānām
Locativedhvāntadīpikāyām dhvāntadīpikayoḥ dhvāntadīpikāsu

Adverb -dhvāntadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria