Declension table of ?dhvāntārāti

Deva

MasculineSingularDualPlural
Nominativedhvāntārātiḥ dhvāntārātī dhvāntārātayaḥ
Vocativedhvāntārāte dhvāntārātī dhvāntārātayaḥ
Accusativedhvāntārātim dhvāntārātī dhvāntārātīn
Instrumentaldhvāntārātinā dhvāntārātibhyām dhvāntārātibhiḥ
Dativedhvāntārātaye dhvāntārātibhyām dhvāntārātibhyaḥ
Ablativedhvāntārāteḥ dhvāntārātibhyām dhvāntārātibhyaḥ
Genitivedhvāntārāteḥ dhvāntārātyoḥ dhvāntārātīnām
Locativedhvāntārātau dhvāntārātyoḥ dhvāntārātiṣu

Compound dhvāntārāti -

Adverb -dhvāntārāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria