Declension table of ?dhvāntā

Deva

FeminineSingularDualPlural
Nominativedhvāntā dhvānte dhvāntāḥ
Vocativedhvānte dhvānte dhvāntāḥ
Accusativedhvāntām dhvānte dhvāntāḥ
Instrumentaldhvāntayā dhvāntābhyām dhvāntābhiḥ
Dativedhvāntāyai dhvāntābhyām dhvāntābhyaḥ
Ablativedhvāntāyāḥ dhvāntābhyām dhvāntābhyaḥ
Genitivedhvāntāyāḥ dhvāntayoḥ dhvāntānām
Locativedhvāntāyām dhvāntayoḥ dhvāntāsu

Adverb -dhvāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria