Declension table of ?dhvānitā

Deva

FeminineSingularDualPlural
Nominativedhvānitā dhvānite dhvānitāḥ
Vocativedhvānite dhvānite dhvānitāḥ
Accusativedhvānitām dhvānite dhvānitāḥ
Instrumentaldhvānitayā dhvānitābhyām dhvānitābhiḥ
Dativedhvānitāyai dhvānitābhyām dhvānitābhyaḥ
Ablativedhvānitāyāḥ dhvānitābhyām dhvānitābhyaḥ
Genitivedhvānitāyāḥ dhvānitayoḥ dhvānitānām
Locativedhvānitāyām dhvānitayoḥ dhvānitāsu

Adverb -dhvānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria