Declension table of ?dhvāna

Deva

MasculineSingularDualPlural
Nominativedhvānaḥ dhvānau dhvānāḥ
Vocativedhvāna dhvānau dhvānāḥ
Accusativedhvānam dhvānau dhvānān
Instrumentaldhvānena dhvānābhyām dhvānaiḥ dhvānebhiḥ
Dativedhvānāya dhvānābhyām dhvānebhyaḥ
Ablativedhvānāt dhvānābhyām dhvānebhyaḥ
Genitivedhvānasya dhvānayoḥ dhvānānām
Locativedhvāne dhvānayoḥ dhvāneṣu

Compound dhvāna -

Adverb -dhvānam -dhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria