Declension table of dhvāṅkṣatuṇḍaphala

Deva

MasculineSingularDualPlural
Nominativedhvāṅkṣatuṇḍaphalaḥ dhvāṅkṣatuṇḍaphalau dhvāṅkṣatuṇḍaphalāḥ
Vocativedhvāṅkṣatuṇḍaphala dhvāṅkṣatuṇḍaphalau dhvāṅkṣatuṇḍaphalāḥ
Accusativedhvāṅkṣatuṇḍaphalam dhvāṅkṣatuṇḍaphalau dhvāṅkṣatuṇḍaphalān
Instrumentaldhvāṅkṣatuṇḍaphalena dhvāṅkṣatuṇḍaphalābhyām dhvāṅkṣatuṇḍaphalaiḥ
Dativedhvāṅkṣatuṇḍaphalāya dhvāṅkṣatuṇḍaphalābhyām dhvāṅkṣatuṇḍaphalebhyaḥ
Ablativedhvāṅkṣatuṇḍaphalāt dhvāṅkṣatuṇḍaphalābhyām dhvāṅkṣatuṇḍaphalebhyaḥ
Genitivedhvāṅkṣatuṇḍaphalasya dhvāṅkṣatuṇḍaphalayoḥ dhvāṅkṣatuṇḍaphalānām
Locativedhvāṅkṣatuṇḍaphale dhvāṅkṣatuṇḍaphalayoḥ dhvāṅkṣatuṇḍaphaleṣu

Compound dhvāṅkṣatuṇḍaphala -

Adverb -dhvāṅkṣatuṇḍaphalam -dhvāṅkṣatuṇḍaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria