Declension table of ?dhvāṅkṣatīrtha

Deva

NeuterSingularDualPlural
Nominativedhvāṅkṣatīrtham dhvāṅkṣatīrthe dhvāṅkṣatīrthāni
Vocativedhvāṅkṣatīrtha dhvāṅkṣatīrthe dhvāṅkṣatīrthāni
Accusativedhvāṅkṣatīrtham dhvāṅkṣatīrthe dhvāṅkṣatīrthāni
Instrumentaldhvāṅkṣatīrthena dhvāṅkṣatīrthābhyām dhvāṅkṣatīrthaiḥ
Dativedhvāṅkṣatīrthāya dhvāṅkṣatīrthābhyām dhvāṅkṣatīrthebhyaḥ
Ablativedhvāṅkṣatīrthāt dhvāṅkṣatīrthābhyām dhvāṅkṣatīrthebhyaḥ
Genitivedhvāṅkṣatīrthasya dhvāṅkṣatīrthayoḥ dhvāṅkṣatīrthānām
Locativedhvāṅkṣatīrthe dhvāṅkṣatīrthayoḥ dhvāṅkṣatīrtheṣu

Compound dhvāṅkṣatīrtha -

Adverb -dhvāṅkṣatīrtham -dhvāṅkṣatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria