Declension table of ?dhvāṅkṣanāsikā

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣanāsikā dhvāṅkṣanāsike dhvāṅkṣanāsikāḥ
Vocativedhvāṅkṣanāsike dhvāṅkṣanāsike dhvāṅkṣanāsikāḥ
Accusativedhvāṅkṣanāsikām dhvāṅkṣanāsike dhvāṅkṣanāsikāḥ
Instrumentaldhvāṅkṣanāsikayā dhvāṅkṣanāsikābhyām dhvāṅkṣanāsikābhiḥ
Dativedhvāṅkṣanāsikāyai dhvāṅkṣanāsikābhyām dhvāṅkṣanāsikābhyaḥ
Ablativedhvāṅkṣanāsikāyāḥ dhvāṅkṣanāsikābhyām dhvāṅkṣanāsikābhyaḥ
Genitivedhvāṅkṣanāsikāyāḥ dhvāṅkṣanāsikayoḥ dhvāṅkṣanāsikānām
Locativedhvāṅkṣanāsikāyām dhvāṅkṣanāsikayoḥ dhvāṅkṣanāsikāsu

Adverb -dhvāṅkṣanāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria