Declension table of ?dhvāṅkṣanāsā

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣanāsā dhvāṅkṣanāse dhvāṅkṣanāsāḥ
Vocativedhvāṅkṣanāse dhvāṅkṣanāse dhvāṅkṣanāsāḥ
Accusativedhvāṅkṣanāsām dhvāṅkṣanāse dhvāṅkṣanāsāḥ
Instrumentaldhvāṅkṣanāsayā dhvāṅkṣanāsābhyām dhvāṅkṣanāsābhiḥ
Dativedhvāṅkṣanāsāyai dhvāṅkṣanāsābhyām dhvāṅkṣanāsābhyaḥ
Ablativedhvāṅkṣanāsāyāḥ dhvāṅkṣanāsābhyām dhvāṅkṣanāsābhyaḥ
Genitivedhvāṅkṣanāsāyāḥ dhvāṅkṣanāsayoḥ dhvāṅkṣanāsānām
Locativedhvāṅkṣanāsāyām dhvāṅkṣanāsayoḥ dhvāṅkṣanāsāsu

Adverb -dhvāṅkṣanāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria