Declension table of ?dhvāṅkṣanāmnī

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣanāmnī dhvāṅkṣanāmnyau dhvāṅkṣanāmnyaḥ
Vocativedhvāṅkṣanāmni dhvāṅkṣanāmnyau dhvāṅkṣanāmnyaḥ
Accusativedhvāṅkṣanāmnīm dhvāṅkṣanāmnyau dhvāṅkṣanāmnīḥ
Instrumentaldhvāṅkṣanāmnyā dhvāṅkṣanāmnībhyām dhvāṅkṣanāmnībhiḥ
Dativedhvāṅkṣanāmnyai dhvāṅkṣanāmnībhyām dhvāṅkṣanāmnībhyaḥ
Ablativedhvāṅkṣanāmnyāḥ dhvāṅkṣanāmnībhyām dhvāṅkṣanāmnībhyaḥ
Genitivedhvāṅkṣanāmnyāḥ dhvāṅkṣanāmnyoḥ dhvāṅkṣanāmnīnām
Locativedhvāṅkṣanāmnyām dhvāṅkṣanāmnyoḥ dhvāṅkṣanāmnīṣu

Compound dhvāṅkṣanāmni - dhvāṅkṣanāmnī -

Adverb -dhvāṅkṣanāmni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria