Declension table of ?dhvāṅkṣamācī

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣamācī dhvāṅkṣamācyau dhvāṅkṣamācyaḥ
Vocativedhvāṅkṣamāci dhvāṅkṣamācyau dhvāṅkṣamācyaḥ
Accusativedhvāṅkṣamācīm dhvāṅkṣamācyau dhvāṅkṣamācīḥ
Instrumentaldhvāṅkṣamācyā dhvāṅkṣamācībhyām dhvāṅkṣamācībhiḥ
Dativedhvāṅkṣamācyai dhvāṅkṣamācībhyām dhvāṅkṣamācībhyaḥ
Ablativedhvāṅkṣamācyāḥ dhvāṅkṣamācībhyām dhvāṅkṣamācībhyaḥ
Genitivedhvāṅkṣamācyāḥ dhvāṅkṣamācyoḥ dhvāṅkṣamācīnām
Locativedhvāṅkṣamācyām dhvāṅkṣamācyoḥ dhvāṅkṣamācīṣu

Compound dhvāṅkṣamāci - dhvāṅkṣamācī -

Adverb -dhvāṅkṣamāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria