Declension table of dhvāṅkṣārātiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvāṅkṣārātiḥ | dhvāṅkṣārātī | dhvāṅkṣārātayaḥ |
Vocative | dhvāṅkṣārāte | dhvāṅkṣārātī | dhvāṅkṣārātayaḥ |
Accusative | dhvāṅkṣārātim | dhvāṅkṣārātī | dhvāṅkṣārātīn |
Instrumental | dhvāṅkṣārātinā | dhvāṅkṣārātibhyām | dhvāṅkṣārātibhiḥ |
Dative | dhvāṅkṣārātaye | dhvāṅkṣārātibhyām | dhvāṅkṣārātibhyaḥ |
Ablative | dhvāṅkṣārāteḥ | dhvāṅkṣārātibhyām | dhvāṅkṣārātibhyaḥ |
Genitive | dhvāṅkṣārāteḥ | dhvāṅkṣārātyoḥ | dhvāṅkṣārātīnām |
Locative | dhvāṅkṣārātau | dhvāṅkṣārātyoḥ | dhvāṅkṣārātiṣu |