Declension table of ?dhvaṃsitā

Deva

FeminineSingularDualPlural
Nominativedhvaṃsitā dhvaṃsite dhvaṃsitāḥ
Vocativedhvaṃsite dhvaṃsite dhvaṃsitāḥ
Accusativedhvaṃsitām dhvaṃsite dhvaṃsitāḥ
Instrumentaldhvaṃsitayā dhvaṃsitābhyām dhvaṃsitābhiḥ
Dativedhvaṃsitāyai dhvaṃsitābhyām dhvaṃsitābhyaḥ
Ablativedhvaṃsitāyāḥ dhvaṃsitābhyām dhvaṃsitābhyaḥ
Genitivedhvaṃsitāyāḥ dhvaṃsitayoḥ dhvaṃsitānām
Locativedhvaṃsitāyām dhvaṃsitayoḥ dhvaṃsitāsu

Adverb -dhvaṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria