Declension table of ?dhvaṃsita

Deva

NeuterSingularDualPlural
Nominativedhvaṃsitam dhvaṃsite dhvaṃsitāni
Vocativedhvaṃsita dhvaṃsite dhvaṃsitāni
Accusativedhvaṃsitam dhvaṃsite dhvaṃsitāni
Instrumentaldhvaṃsitena dhvaṃsitābhyām dhvaṃsitaiḥ
Dativedhvaṃsitāya dhvaṃsitābhyām dhvaṃsitebhyaḥ
Ablativedhvaṃsitāt dhvaṃsitābhyām dhvaṃsitebhyaḥ
Genitivedhvaṃsitasya dhvaṃsitayoḥ dhvaṃsitānām
Locativedhvaṃsite dhvaṃsitayoḥ dhvaṃsiteṣu

Compound dhvaṃsita -

Adverb -dhvaṃsitam -dhvaṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria