Declension table of ?dhvaṃsakārin

Deva

NeuterSingularDualPlural
Nominativedhvaṃsakāri dhvaṃsakāriṇī dhvaṃsakārīṇi
Vocativedhvaṃsakārin dhvaṃsakāri dhvaṃsakāriṇī dhvaṃsakārīṇi
Accusativedhvaṃsakāri dhvaṃsakāriṇī dhvaṃsakārīṇi
Instrumentaldhvaṃsakāriṇā dhvaṃsakāribhyām dhvaṃsakāribhiḥ
Dativedhvaṃsakāriṇe dhvaṃsakāribhyām dhvaṃsakāribhyaḥ
Ablativedhvaṃsakāriṇaḥ dhvaṃsakāribhyām dhvaṃsakāribhyaḥ
Genitivedhvaṃsakāriṇaḥ dhvaṃsakāriṇoḥ dhvaṃsakāriṇām
Locativedhvaṃsakāriṇi dhvaṃsakāriṇoḥ dhvaṃsakāriṣu

Compound dhvaṃsakāri -

Adverb -dhvaṃsakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria