Declension table of ?dhvaṃsakārin

Deva

MasculineSingularDualPlural
Nominativedhvaṃsakārī dhvaṃsakāriṇau dhvaṃsakāriṇaḥ
Vocativedhvaṃsakārin dhvaṃsakāriṇau dhvaṃsakāriṇaḥ
Accusativedhvaṃsakāriṇam dhvaṃsakāriṇau dhvaṃsakāriṇaḥ
Instrumentaldhvaṃsakāriṇā dhvaṃsakāribhyām dhvaṃsakāribhiḥ
Dativedhvaṃsakāriṇe dhvaṃsakāribhyām dhvaṃsakāribhyaḥ
Ablativedhvaṃsakāriṇaḥ dhvaṃsakāribhyām dhvaṃsakāribhyaḥ
Genitivedhvaṃsakāriṇaḥ dhvaṃsakāriṇoḥ dhvaṃsakāriṇām
Locativedhvaṃsakāriṇi dhvaṃsakāriṇoḥ dhvaṃsakāriṣu

Compound dhvaṃsakāri -

Adverb -dhvaṃsakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria