Declension table of ?dhvaṃsakāriṇī

Deva

FeminineSingularDualPlural
Nominativedhvaṃsakāriṇī dhvaṃsakāriṇyau dhvaṃsakāriṇyaḥ
Vocativedhvaṃsakāriṇi dhvaṃsakāriṇyau dhvaṃsakāriṇyaḥ
Accusativedhvaṃsakāriṇīm dhvaṃsakāriṇyau dhvaṃsakāriṇīḥ
Instrumentaldhvaṃsakāriṇyā dhvaṃsakāriṇībhyām dhvaṃsakāriṇībhiḥ
Dativedhvaṃsakāriṇyai dhvaṃsakāriṇībhyām dhvaṃsakāriṇībhyaḥ
Ablativedhvaṃsakāriṇyāḥ dhvaṃsakāriṇībhyām dhvaṃsakāriṇībhyaḥ
Genitivedhvaṃsakāriṇyāḥ dhvaṃsakāriṇyoḥ dhvaṃsakāriṇīnām
Locativedhvaṃsakāriṇyām dhvaṃsakāriṇyoḥ dhvaṃsakāriṇīṣu

Compound dhvaṃsakāriṇi - dhvaṃsakāriṇī -

Adverb -dhvaṃsakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria