Declension table of ?dhvaṃsakā

Deva

FeminineSingularDualPlural
Nominativedhvaṃsakā dhvaṃsake dhvaṃsakāḥ
Vocativedhvaṃsake dhvaṃsake dhvaṃsakāḥ
Accusativedhvaṃsakām dhvaṃsake dhvaṃsakāḥ
Instrumentaldhvaṃsakayā dhvaṃsakābhyām dhvaṃsakābhiḥ
Dativedhvaṃsakāyai dhvaṃsakābhyām dhvaṃsakābhyaḥ
Ablativedhvaṃsakāyāḥ dhvaṃsakābhyām dhvaṃsakābhyaḥ
Genitivedhvaṃsakāyāḥ dhvaṃsakayoḥ dhvaṃsakānām
Locativedhvaṃsakāyām dhvaṃsakayoḥ dhvaṃsakāsu

Adverb -dhvaṃsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria