Declension table of ?dhvaṃsaka

Deva

NeuterSingularDualPlural
Nominativedhvaṃsakam dhvaṃsake dhvaṃsakāni
Vocativedhvaṃsaka dhvaṃsake dhvaṃsakāni
Accusativedhvaṃsakam dhvaṃsake dhvaṃsakāni
Instrumentaldhvaṃsakena dhvaṃsakābhyām dhvaṃsakaiḥ
Dativedhvaṃsakāya dhvaṃsakābhyām dhvaṃsakebhyaḥ
Ablativedhvaṃsakāt dhvaṃsakābhyām dhvaṃsakebhyaḥ
Genitivedhvaṃsakasya dhvaṃsakayoḥ dhvaṃsakānām
Locativedhvaṃsake dhvaṃsakayoḥ dhvaṃsakeṣu

Compound dhvaṃsaka -

Adverb -dhvaṃsakam -dhvaṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria