Declension table of dhuvana

Deva

NeuterSingularDualPlural
Nominativedhuvanam dhuvane dhuvanāni
Vocativedhuvana dhuvane dhuvanāni
Accusativedhuvanam dhuvane dhuvanāni
Instrumentaldhuvanena dhuvanābhyām dhuvanaiḥ
Dativedhuvanāya dhuvanābhyām dhuvanebhyaḥ
Ablativedhuvanāt dhuvanābhyām dhuvanebhyaḥ
Genitivedhuvanasya dhuvanayoḥ dhuvanānām
Locativedhuvane dhuvanayoḥ dhuvaneṣu

Compound dhuvana -

Adverb -dhuvanam -dhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria