Declension table of ?dhūtkāra

Deva

MasculineSingularDualPlural
Nominativedhūtkāraḥ dhūtkārau dhūtkārāḥ
Vocativedhūtkāra dhūtkārau dhūtkārāḥ
Accusativedhūtkāram dhūtkārau dhūtkārān
Instrumentaldhūtkāreṇa dhūtkārābhyām dhūtkāraiḥ dhūtkārebhiḥ
Dativedhūtkārāya dhūtkārābhyām dhūtkārebhyaḥ
Ablativedhūtkārāt dhūtkārābhyām dhūtkārebhyaḥ
Genitivedhūtkārasya dhūtkārayoḥ dhūtkārāṇām
Locativedhūtkāre dhūtkārayoḥ dhūtkāreṣu

Compound dhūtkāra -

Adverb -dhūtkāram -dhūtkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria