Declension table of ?dhūti

Deva

MasculineSingularDualPlural
Nominativedhūtiḥ dhūtī dhūtayaḥ
Vocativedhūte dhūtī dhūtayaḥ
Accusativedhūtim dhūtī dhūtīn
Instrumentaldhūtinā dhūtibhyām dhūtibhiḥ
Dativedhūtaye dhūtibhyām dhūtibhyaḥ
Ablativedhūteḥ dhūtibhyām dhūtibhyaḥ
Genitivedhūteḥ dhūtyoḥ dhūtīnām
Locativedhūtau dhūtyoḥ dhūtiṣu

Compound dhūti -

Adverb -dhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria