Declension table of ?dhūtapāpman

Deva

MasculineSingularDualPlural
Nominativedhūtapāpmā dhūtapāpmānau dhūtapāpmānaḥ
Vocativedhūtapāpman dhūtapāpmānau dhūtapāpmānaḥ
Accusativedhūtapāpmānam dhūtapāpmānau dhūtapāpmanaḥ
Instrumentaldhūtapāpmanā dhūtapāpmabhyām dhūtapāpmabhiḥ
Dativedhūtapāpmane dhūtapāpmabhyām dhūtapāpmabhyaḥ
Ablativedhūtapāpmanaḥ dhūtapāpmabhyām dhūtapāpmabhyaḥ
Genitivedhūtapāpmanaḥ dhūtapāpmanoḥ dhūtapāpmanām
Locativedhūtapāpmani dhūtapāpmanoḥ dhūtapāpmasu

Compound dhūtapāpma -

Adverb -dhūtapāpmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria