Declension table of ?dhūtapāpeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativedhūtapāpeśvaratīrtham dhūtapāpeśvaratīrthe dhūtapāpeśvaratīrthāni
Vocativedhūtapāpeśvaratīrtha dhūtapāpeśvaratīrthe dhūtapāpeśvaratīrthāni
Accusativedhūtapāpeśvaratīrtham dhūtapāpeśvaratīrthe dhūtapāpeśvaratīrthāni
Instrumentaldhūtapāpeśvaratīrthena dhūtapāpeśvaratīrthābhyām dhūtapāpeśvaratīrthaiḥ
Dativedhūtapāpeśvaratīrthāya dhūtapāpeśvaratīrthābhyām dhūtapāpeśvaratīrthebhyaḥ
Ablativedhūtapāpeśvaratīrthāt dhūtapāpeśvaratīrthābhyām dhūtapāpeśvaratīrthebhyaḥ
Genitivedhūtapāpeśvaratīrthasya dhūtapāpeśvaratīrthayoḥ dhūtapāpeśvaratīrthānām
Locativedhūtapāpeśvaratīrthe dhūtapāpeśvaratīrthayoḥ dhūtapāpeśvaratīrtheṣu

Compound dhūtapāpeśvaratīrtha -

Adverb -dhūtapāpeśvaratīrtham -dhūtapāpeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria