Declension table of ?dhūtapāpaka

Deva

NeuterSingularDualPlural
Nominativedhūtapāpakam dhūtapāpake dhūtapāpakāni
Vocativedhūtapāpaka dhūtapāpake dhūtapāpakāni
Accusativedhūtapāpakam dhūtapāpake dhūtapāpakāni
Instrumentaldhūtapāpakena dhūtapāpakābhyām dhūtapāpakaiḥ
Dativedhūtapāpakāya dhūtapāpakābhyām dhūtapāpakebhyaḥ
Ablativedhūtapāpakāt dhūtapāpakābhyām dhūtapāpakebhyaḥ
Genitivedhūtapāpakasya dhūtapāpakayoḥ dhūtapāpakānām
Locativedhūtapāpake dhūtapāpakayoḥ dhūtapāpakeṣu

Compound dhūtapāpaka -

Adverb -dhūtapāpakam -dhūtapāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria