Declension table of ?dhūtapāpa

Deva

NeuterSingularDualPlural
Nominativedhūtapāpam dhūtapāpe dhūtapāpāni
Vocativedhūtapāpa dhūtapāpe dhūtapāpāni
Accusativedhūtapāpam dhūtapāpe dhūtapāpāni
Instrumentaldhūtapāpena dhūtapāpābhyām dhūtapāpaiḥ
Dativedhūtapāpāya dhūtapāpābhyām dhūtapāpebhyaḥ
Ablativedhūtapāpāt dhūtapāpābhyām dhūtapāpebhyaḥ
Genitivedhūtapāpasya dhūtapāpayoḥ dhūtapāpānām
Locativedhūtapāpe dhūtapāpayoḥ dhūtapāpeṣu

Compound dhūtapāpa -

Adverb -dhūtapāpam -dhūtapāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria