Declension table of ?dhūtapāpa

Deva

MasculineSingularDualPlural
Nominativedhūtapāpaḥ dhūtapāpau dhūtapāpāḥ
Vocativedhūtapāpa dhūtapāpau dhūtapāpāḥ
Accusativedhūtapāpam dhūtapāpau dhūtapāpān
Instrumentaldhūtapāpena dhūtapāpābhyām dhūtapāpaiḥ dhūtapāpebhiḥ
Dativedhūtapāpāya dhūtapāpābhyām dhūtapāpebhyaḥ
Ablativedhūtapāpāt dhūtapāpābhyām dhūtapāpebhyaḥ
Genitivedhūtapāpasya dhūtapāpayoḥ dhūtapāpānām
Locativedhūtapāpe dhūtapāpayoḥ dhūtapāpeṣu

Compound dhūtapāpa -

Adverb -dhūtapāpam -dhūtapāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria