Declension table of ?dhūtakalmaṣā

Deva

FeminineSingularDualPlural
Nominativedhūtakalmaṣā dhūtakalmaṣe dhūtakalmaṣāḥ
Vocativedhūtakalmaṣe dhūtakalmaṣe dhūtakalmaṣāḥ
Accusativedhūtakalmaṣām dhūtakalmaṣe dhūtakalmaṣāḥ
Instrumentaldhūtakalmaṣayā dhūtakalmaṣābhyām dhūtakalmaṣābhiḥ
Dativedhūtakalmaṣāyai dhūtakalmaṣābhyām dhūtakalmaṣābhyaḥ
Ablativedhūtakalmaṣāyāḥ dhūtakalmaṣābhyām dhūtakalmaṣābhyaḥ
Genitivedhūtakalmaṣāyāḥ dhūtakalmaṣayoḥ dhūtakalmaṣāṇām
Locativedhūtakalmaṣāyām dhūtakalmaṣayoḥ dhūtakalmaṣāsu

Adverb -dhūtakalmaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria