Declension table of ?dhūstūra

Deva

MasculineSingularDualPlural
Nominativedhūstūraḥ dhūstūrau dhūstūrāḥ
Vocativedhūstūra dhūstūrau dhūstūrāḥ
Accusativedhūstūram dhūstūrau dhūstūrān
Instrumentaldhūstūreṇa dhūstūrābhyām dhūstūraiḥ dhūstūrebhiḥ
Dativedhūstūrāya dhūstūrābhyām dhūstūrebhyaḥ
Ablativedhūstūrāt dhūstūrābhyām dhūstūrebhyaḥ
Genitivedhūstūrasya dhūstūrayoḥ dhūstūrāṇām
Locativedhūstūre dhūstūrayoḥ dhūstūreṣu

Compound dhūstūra -

Adverb -dhūstūram -dhūstūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria