Declension table of ?dhūsarita

Deva

NeuterSingularDualPlural
Nominativedhūsaritam dhūsarite dhūsaritāni
Vocativedhūsarita dhūsarite dhūsaritāni
Accusativedhūsaritam dhūsarite dhūsaritāni
Instrumentaldhūsaritena dhūsaritābhyām dhūsaritaiḥ
Dativedhūsaritāya dhūsaritābhyām dhūsaritebhyaḥ
Ablativedhūsaritāt dhūsaritābhyām dhūsaritebhyaḥ
Genitivedhūsaritasya dhūsaritayoḥ dhūsaritānām
Locativedhūsarite dhūsaritayoḥ dhūsariteṣu

Compound dhūsarita -

Adverb -dhūsaritam -dhūsaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria