Declension table of ?dhūsarita

Deva

MasculineSingularDualPlural
Nominativedhūsaritaḥ dhūsaritau dhūsaritāḥ
Vocativedhūsarita dhūsaritau dhūsaritāḥ
Accusativedhūsaritam dhūsaritau dhūsaritān
Instrumentaldhūsaritena dhūsaritābhyām dhūsaritaiḥ dhūsaritebhiḥ
Dativedhūsaritāya dhūsaritābhyām dhūsaritebhyaḥ
Ablativedhūsaritāt dhūsaritābhyām dhūsaritebhyaḥ
Genitivedhūsaritasya dhūsaritayoḥ dhūsaritānām
Locativedhūsarite dhūsaritayoḥ dhūsariteṣu

Compound dhūsarita -

Adverb -dhūsaritam -dhūsaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria