Declension table of ?dhūryuja

Deva

MasculineSingularDualPlural
Nominativedhūryujaḥ dhūryujau dhūryujāḥ
Vocativedhūryuja dhūryujau dhūryujāḥ
Accusativedhūryujam dhūryujau dhūryujān
Instrumentaldhūryujena dhūryujābhyām dhūryujaiḥ dhūryujebhiḥ
Dativedhūryujāya dhūryujābhyām dhūryujebhyaḥ
Ablativedhūryujāt dhūryujābhyām dhūryujebhyaḥ
Genitivedhūryujasya dhūryujayoḥ dhūryujānām
Locativedhūryuje dhūryujayoḥ dhūryujeṣu

Compound dhūryuja -

Adverb -dhūryujam -dhūryujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria