Declension table of ?dhūrvat

Deva

MasculineSingularDualPlural
Nominativedhūrvān dhūrvantau dhūrvantaḥ
Vocativedhūrvan dhūrvantau dhūrvantaḥ
Accusativedhūrvantam dhūrvantau dhūrvataḥ
Instrumentaldhūrvatā dhūrvadbhyām dhūrvadbhiḥ
Dativedhūrvate dhūrvadbhyām dhūrvadbhyaḥ
Ablativedhūrvataḥ dhūrvadbhyām dhūrvadbhyaḥ
Genitivedhūrvataḥ dhūrvatoḥ dhūrvatām
Locativedhūrvati dhūrvatoḥ dhūrvatsu

Compound dhūrvat -

Adverb -dhūrvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria