Declension table of ?dhūrvan

Deva

NeuterSingularDualPlural
Nominativedhūrva dhūrvṇī dhūrvaṇī dhūrvāṇi
Vocativedhūrvan dhūrva dhūrvṇī dhūrvaṇī dhūrvāṇi
Accusativedhūrva dhūrvṇī dhūrvaṇī dhūrvāṇi
Instrumentaldhūrvaṇā dhūrvabhyām dhūrvabhiḥ
Dativedhūrvaṇe dhūrvabhyām dhūrvabhyaḥ
Ablativedhūrvaṇaḥ dhūrvabhyām dhūrvabhyaḥ
Genitivedhūrvaṇaḥ dhūrvaṇoḥ dhūrvaṇām
Locativedhūrvaṇi dhūrvaṇoḥ dhūrvasu

Compound dhūrva -

Adverb -dhūrva -dhūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria