Declension table of ?dhūrvaha

Deva

NeuterSingularDualPlural
Nominativedhūrvaham dhūrvahe dhūrvahāṇi
Vocativedhūrvaha dhūrvahe dhūrvahāṇi
Accusativedhūrvaham dhūrvahe dhūrvahāṇi
Instrumentaldhūrvaheṇa dhūrvahābhyām dhūrvahaiḥ
Dativedhūrvahāya dhūrvahābhyām dhūrvahebhyaḥ
Ablativedhūrvahāt dhūrvahābhyām dhūrvahebhyaḥ
Genitivedhūrvahasya dhūrvahayoḥ dhūrvahāṇām
Locativedhūrvahe dhūrvahayoḥ dhūrvaheṣu

Compound dhūrvaha -

Adverb -dhūrvaham -dhūrvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria